वांछित मन्त्र चुनें
देवता: वायु: ऋषि: वशोऽश्व्यः छन्द: बृहती स्वर: मध्यमः

श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे । ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥

अंग्रेज़ी लिप्यंतरण

śataṁ dāse balbūthe vipras tarukṣa ā dade | te te vāyav ime janā madantīndragopā madanti devagopāḥ ||

पद पाठ

श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः॑ । तरु॑क्षे । आ । द॒दे॒ । ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनाः॑ । मद॑न्ति । इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वऽगो॑पाः ॥ ८.४६.३२

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:32 | अष्टक:6» अध्याय:4» वर्ग:6» मन्त्र:7 | मण्डल:8» अनुवाक:6» मन्त्र:32